Declension table of ?anubhāvaka

Deva

NeuterSingularDualPlural
Nominativeanubhāvakam anubhāvake anubhāvakāni
Vocativeanubhāvaka anubhāvake anubhāvakāni
Accusativeanubhāvakam anubhāvake anubhāvakāni
Instrumentalanubhāvakena anubhāvakābhyām anubhāvakaiḥ
Dativeanubhāvakāya anubhāvakābhyām anubhāvakebhyaḥ
Ablativeanubhāvakāt anubhāvakābhyām anubhāvakebhyaḥ
Genitiveanubhāvakasya anubhāvakayoḥ anubhāvakānām
Locativeanubhāvake anubhāvakayoḥ anubhāvakeṣu

Compound anubhāvaka -

Adverb -anubhāvakam -anubhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria