Declension table of ?anubhāsa

Deva

MasculineSingularDualPlural
Nominativeanubhāsaḥ anubhāsau anubhāsāḥ
Vocativeanubhāsa anubhāsau anubhāsāḥ
Accusativeanubhāsam anubhāsau anubhāsān
Instrumentalanubhāsena anubhāsābhyām anubhāsaiḥ anubhāsebhiḥ
Dativeanubhāsāya anubhāsābhyām anubhāsebhyaḥ
Ablativeanubhāsāt anubhāsābhyām anubhāsebhyaḥ
Genitiveanubhāsasya anubhāsayoḥ anubhāsānām
Locativeanubhāse anubhāsayoḥ anubhāseṣu

Compound anubhāsa -

Adverb -anubhāsam -anubhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria