Declension table of ?anubhāṣitṛ

Deva

MasculineSingularDualPlural
Nominativeanubhāṣitā anubhāṣitārau anubhāṣitāraḥ
Vocativeanubhāṣitaḥ anubhāṣitārau anubhāṣitāraḥ
Accusativeanubhāṣitāram anubhāṣitārau anubhāṣitṝn
Instrumentalanubhāṣitrā anubhāṣitṛbhyām anubhāṣitṛbhiḥ
Dativeanubhāṣitre anubhāṣitṛbhyām anubhāṣitṛbhyaḥ
Ablativeanubhāṣituḥ anubhāṣitṛbhyām anubhāṣitṛbhyaḥ
Genitiveanubhāṣituḥ anubhāṣitroḥ anubhāṣitṝṇām
Locativeanubhāṣitari anubhāṣitroḥ anubhāṣitṛṣu

Compound anubhāṣitṛ -

Adverb -anubhāṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria