Declension table of ?anubadhnatā

Deva

FeminineSingularDualPlural
Nominativeanubadhnatā anubadhnate anubadhnatāḥ
Vocativeanubadhnate anubadhnate anubadhnatāḥ
Accusativeanubadhnatām anubadhnate anubadhnatāḥ
Instrumentalanubadhnatayā anubadhnatābhyām anubadhnatābhiḥ
Dativeanubadhnatāyai anubadhnatābhyām anubadhnatābhyaḥ
Ablativeanubadhnatāyāḥ anubadhnatābhyām anubadhnatābhyaḥ
Genitiveanubadhnatāyāḥ anubadhnatayoḥ anubadhnatānām
Locativeanubadhnatāyām anubadhnatayoḥ anubadhnatāsu

Adverb -anubadhnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria