Declension table of ?anubadhnat

Deva

NeuterSingularDualPlural
Nominativeanubadhnat anubadhnantī anubadhnatī anubadhnanti
Vocativeanubadhnat anubadhnantī anubadhnatī anubadhnanti
Accusativeanubadhnat anubadhnantī anubadhnatī anubadhnanti
Instrumentalanubadhnatā anubadhnadbhyām anubadhnadbhiḥ
Dativeanubadhnate anubadhnadbhyām anubadhnadbhyaḥ
Ablativeanubadhnataḥ anubadhnadbhyām anubadhnadbhyaḥ
Genitiveanubadhnataḥ anubadhnatoḥ anubadhnatām
Locativeanubadhnati anubadhnatoḥ anubadhnatsu

Adverb -anubadhnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria