Declension table of ?anuṣiktā

Deva

FeminineSingularDualPlural
Nominativeanuṣiktā anuṣikte anuṣiktāḥ
Vocativeanuṣikte anuṣikte anuṣiktāḥ
Accusativeanuṣiktām anuṣikte anuṣiktāḥ
Instrumentalanuṣiktayā anuṣiktābhyām anuṣiktābhiḥ
Dativeanuṣiktāyai anuṣiktābhyām anuṣiktābhyaḥ
Ablativeanuṣiktāyāḥ anuṣiktābhyām anuṣiktābhyaḥ
Genitiveanuṣiktāyāḥ anuṣiktayoḥ anuṣiktānām
Locativeanuṣiktāyām anuṣiktayoḥ anuṣiktāsu

Adverb -anuṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria