Declension table of ?anuṣikta

Deva

NeuterSingularDualPlural
Nominativeanuṣiktam anuṣikte anuṣiktāni
Vocativeanuṣikta anuṣikte anuṣiktāni
Accusativeanuṣiktam anuṣikte anuṣiktāni
Instrumentalanuṣiktena anuṣiktābhyām anuṣiktaiḥ
Dativeanuṣiktāya anuṣiktābhyām anuṣiktebhyaḥ
Ablativeanuṣiktāt anuṣiktābhyām anuṣiktebhyaḥ
Genitiveanuṣiktasya anuṣiktayoḥ anuṣiktānām
Locativeanuṣikte anuṣiktayoḥ anuṣikteṣu

Compound anuṣikta -

Adverb -anuṣiktam -anuṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria