Declension table of ?anuṣikta

Deva

MasculineSingularDualPlural
Nominativeanuṣiktaḥ anuṣiktau anuṣiktāḥ
Vocativeanuṣikta anuṣiktau anuṣiktāḥ
Accusativeanuṣiktam anuṣiktau anuṣiktān
Instrumentalanuṣiktena anuṣiktābhyām anuṣiktaiḥ anuṣiktebhiḥ
Dativeanuṣiktāya anuṣiktābhyām anuṣiktebhyaḥ
Ablativeanuṣiktāt anuṣiktābhyām anuṣiktebhyaḥ
Genitiveanuṣiktasya anuṣiktayoḥ anuṣiktānām
Locativeanuṣikte anuṣiktayoḥ anuṣikteṣu

Compound anuṣikta -

Adverb -anuṣiktam -anuṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria