Declension table of ?anuṣeka

Deva

MasculineSingularDualPlural
Nominativeanuṣekaḥ anuṣekau anuṣekāḥ
Vocativeanuṣeka anuṣekau anuṣekāḥ
Accusativeanuṣekam anuṣekau anuṣekān
Instrumentalanuṣekeṇa anuṣekābhyām anuṣekaiḥ anuṣekebhiḥ
Dativeanuṣekāya anuṣekābhyām anuṣekebhyaḥ
Ablativeanuṣekāt anuṣekābhyām anuṣekebhyaḥ
Genitiveanuṣekasya anuṣekayoḥ anuṣekāṇām
Locativeanuṣeke anuṣekayoḥ anuṣekeṣu

Compound anuṣeka -

Adverb -anuṣekam -anuṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria