Declension table of ?anuṣañjanīya

Deva

NeuterSingularDualPlural
Nominativeanuṣañjanīyam anuṣañjanīye anuṣañjanīyāni
Vocativeanuṣañjanīya anuṣañjanīye anuṣañjanīyāni
Accusativeanuṣañjanīyam anuṣañjanīye anuṣañjanīyāni
Instrumentalanuṣañjanīyena anuṣañjanīyābhyām anuṣañjanīyaiḥ
Dativeanuṣañjanīyāya anuṣañjanīyābhyām anuṣañjanīyebhyaḥ
Ablativeanuṣañjanīyāt anuṣañjanīyābhyām anuṣañjanīyebhyaḥ
Genitiveanuṣañjanīyasya anuṣañjanīyayoḥ anuṣañjanīyānām
Locativeanuṣañjanīye anuṣañjanīyayoḥ anuṣañjanīyeṣu

Compound anuṣañjanīya -

Adverb -anuṣañjanīyam -anuṣañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria