Declension table of ?anuṣañjana

Deva

NeuterSingularDualPlural
Nominativeanuṣañjanam anuṣañjane anuṣañjanāni
Vocativeanuṣañjana anuṣañjane anuṣañjanāni
Accusativeanuṣañjanam anuṣañjane anuṣañjanāni
Instrumentalanuṣañjanena anuṣañjanābhyām anuṣañjanaiḥ
Dativeanuṣañjanāya anuṣañjanābhyām anuṣañjanebhyaḥ
Ablativeanuṣañjanāt anuṣañjanābhyām anuṣañjanebhyaḥ
Genitiveanuṣañjanasya anuṣañjanayoḥ anuṣañjanānām
Locativeanuṣañjane anuṣañjanayoḥ anuṣañjaneṣu

Compound anuṣañjana -

Adverb -anuṣañjanam -anuṣañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria