Declension table of ?anuṣakti

Deva

FeminineSingularDualPlural
Nominativeanuṣaktiḥ anuṣaktī anuṣaktayaḥ
Vocativeanuṣakte anuṣaktī anuṣaktayaḥ
Accusativeanuṣaktim anuṣaktī anuṣaktīḥ
Instrumentalanuṣaktyā anuṣaktibhyām anuṣaktibhiḥ
Dativeanuṣaktyai anuṣaktaye anuṣaktibhyām anuṣaktibhyaḥ
Ablativeanuṣaktyāḥ anuṣakteḥ anuṣaktibhyām anuṣaktibhyaḥ
Genitiveanuṣaktyāḥ anuṣakteḥ anuṣaktyoḥ anuṣaktīnām
Locativeanuṣaktyām anuṣaktau anuṣaktyoḥ anuṣaktiṣu

Compound anuṣakti -

Adverb -anuṣakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria