Declension table of ?anuṣaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeanuṣaṅgiṇī anuṣaṅgiṇyau anuṣaṅgiṇyaḥ
Vocativeanuṣaṅgiṇi anuṣaṅgiṇyau anuṣaṅgiṇyaḥ
Accusativeanuṣaṅgiṇīm anuṣaṅgiṇyau anuṣaṅgiṇīḥ
Instrumentalanuṣaṅgiṇyā anuṣaṅgiṇībhyām anuṣaṅgiṇībhiḥ
Dativeanuṣaṅgiṇyai anuṣaṅgiṇībhyām anuṣaṅgiṇībhyaḥ
Ablativeanuṣaṅgiṇyāḥ anuṣaṅgiṇībhyām anuṣaṅgiṇībhyaḥ
Genitiveanuṣaṅgiṇyāḥ anuṣaṅgiṇyoḥ anuṣaṅgiṇīnām
Locativeanuṣaṅgiṇyām anuṣaṅgiṇyoḥ anuṣaṅgiṇīṣu

Compound anuṣaṅgiṇi - anuṣaṅgiṇī -

Adverb -anuṣaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria