Declension table of ?anuṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativeanuṣaṇḍam anuṣaṇḍe anuṣaṇḍāni
Vocativeanuṣaṇḍa anuṣaṇḍe anuṣaṇḍāni
Accusativeanuṣaṇḍam anuṣaṇḍe anuṣaṇḍāni
Instrumentalanuṣaṇḍena anuṣaṇḍābhyām anuṣaṇḍaiḥ
Dativeanuṣaṇḍāya anuṣaṇḍābhyām anuṣaṇḍebhyaḥ
Ablativeanuṣaṇḍāt anuṣaṇḍābhyām anuṣaṇḍebhyaḥ
Genitiveanuṣaṇḍasya anuṣaṇḍayoḥ anuṣaṇḍānām
Locativeanuṣaṇḍe anuṣaṇḍayoḥ anuṣaṇḍeṣu

Compound anuṣaṇḍa -

Adverb -anuṣaṇḍam -anuṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria