Declension table of ?anuṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativeanuṣaṇḍaḥ anuṣaṇḍau anuṣaṇḍāḥ
Vocativeanuṣaṇḍa anuṣaṇḍau anuṣaṇḍāḥ
Accusativeanuṣaṇḍam anuṣaṇḍau anuṣaṇḍān
Instrumentalanuṣaṇḍena anuṣaṇḍābhyām anuṣaṇḍaiḥ anuṣaṇḍebhiḥ
Dativeanuṣaṇḍāya anuṣaṇḍābhyām anuṣaṇḍebhyaḥ
Ablativeanuṣaṇḍāt anuṣaṇḍābhyām anuṣaṇḍebhyaḥ
Genitiveanuṣaṇḍasya anuṣaṇḍayoḥ anuṣaṇḍānām
Locativeanuṣaṇḍe anuṣaṇḍayoḥ anuṣaṇḍeṣu

Compound anuṣaṇḍa -

Adverb -anuṣaṇḍam -anuṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria