Declension table of ?anuṣṭuti

Deva

FeminineSingularDualPlural
Nominativeanuṣṭutiḥ anuṣṭutī anuṣṭutayaḥ
Vocativeanuṣṭute anuṣṭutī anuṣṭutayaḥ
Accusativeanuṣṭutim anuṣṭutī anuṣṭutīḥ
Instrumentalanuṣṭutyā anuṣṭutibhyām anuṣṭutibhiḥ
Dativeanuṣṭutyai anuṣṭutaye anuṣṭutibhyām anuṣṭutibhyaḥ
Ablativeanuṣṭutyāḥ anuṣṭuteḥ anuṣṭutibhyām anuṣṭutibhyaḥ
Genitiveanuṣṭutyāḥ anuṣṭuteḥ anuṣṭutyoḥ anuṣṭutīnām
Locativeanuṣṭutyām anuṣṭutau anuṣṭutyoḥ anuṣṭutiṣu

Compound anuṣṭuti -

Adverb -anuṣṭuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria