Declension table of ?anuṣṭupśīrṣan

Deva

MasculineSingularDualPlural
Nominativeanuṣṭupśīrṣā anuṣṭupśīrṣāṇau anuṣṭupśīrṣāṇaḥ
Vocativeanuṣṭupśīrṣan anuṣṭupśīrṣāṇau anuṣṭupśīrṣāṇaḥ
Accusativeanuṣṭupśīrṣāṇam anuṣṭupśīrṣāṇau anuṣṭupśīrṣṇaḥ
Instrumentalanuṣṭupśīrṣṇā anuṣṭupśīrṣabhyām anuṣṭupśīrṣabhiḥ
Dativeanuṣṭupśīrṣṇe anuṣṭupśīrṣabhyām anuṣṭupśīrṣabhyaḥ
Ablativeanuṣṭupśīrṣṇaḥ anuṣṭupśīrṣabhyām anuṣṭupśīrṣabhyaḥ
Genitiveanuṣṭupśīrṣṇaḥ anuṣṭupśīrṣṇoḥ anuṣṭupśīrṣṇām
Locativeanuṣṭupśīrṣṇi anuṣṭupśīrṣaṇi anuṣṭupśīrṣṇoḥ anuṣṭupśīrṣasu

Compound anuṣṭupśīrṣa -

Adverb -anuṣṭupśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria