Declension table of ?anuṣṭupkarmīṇā

Deva

FeminineSingularDualPlural
Nominativeanuṣṭupkarmīṇā anuṣṭupkarmīṇe anuṣṭupkarmīṇāḥ
Vocativeanuṣṭupkarmīṇe anuṣṭupkarmīṇe anuṣṭupkarmīṇāḥ
Accusativeanuṣṭupkarmīṇām anuṣṭupkarmīṇe anuṣṭupkarmīṇāḥ
Instrumentalanuṣṭupkarmīṇayā anuṣṭupkarmīṇābhyām anuṣṭupkarmīṇābhiḥ
Dativeanuṣṭupkarmīṇāyai anuṣṭupkarmīṇābhyām anuṣṭupkarmīṇābhyaḥ
Ablativeanuṣṭupkarmīṇāyāḥ anuṣṭupkarmīṇābhyām anuṣṭupkarmīṇābhyaḥ
Genitiveanuṣṭupkarmīṇāyāḥ anuṣṭupkarmīṇayoḥ anuṣṭupkarmīṇānām
Locativeanuṣṭupkarmīṇāyām anuṣṭupkarmīṇayoḥ anuṣṭupkarmīṇāsu

Adverb -anuṣṭupkarmīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria