Declension table of ?anuṣṭupkarmīṇa

Deva

NeuterSingularDualPlural
Nominativeanuṣṭupkarmīṇam anuṣṭupkarmīṇe anuṣṭupkarmīṇāni
Vocativeanuṣṭupkarmīṇa anuṣṭupkarmīṇe anuṣṭupkarmīṇāni
Accusativeanuṣṭupkarmīṇam anuṣṭupkarmīṇe anuṣṭupkarmīṇāni
Instrumentalanuṣṭupkarmīṇena anuṣṭupkarmīṇābhyām anuṣṭupkarmīṇaiḥ
Dativeanuṣṭupkarmīṇāya anuṣṭupkarmīṇābhyām anuṣṭupkarmīṇebhyaḥ
Ablativeanuṣṭupkarmīṇāt anuṣṭupkarmīṇābhyām anuṣṭupkarmīṇebhyaḥ
Genitiveanuṣṭupkarmīṇasya anuṣṭupkarmīṇayoḥ anuṣṭupkarmīṇānām
Locativeanuṣṭupkarmīṇe anuṣṭupkarmīṇayoḥ anuṣṭupkarmīṇeṣu

Compound anuṣṭupkarmīṇa -

Adverb -anuṣṭupkarmīṇam -anuṣṭupkarmīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria