Declension table of ?anuṣṭupchandasā

Deva

FeminineSingularDualPlural
Nominativeanuṣṭupchandasā anuṣṭupchandase anuṣṭupchandasāḥ
Vocativeanuṣṭupchandase anuṣṭupchandase anuṣṭupchandasāḥ
Accusativeanuṣṭupchandasām anuṣṭupchandase anuṣṭupchandasāḥ
Instrumentalanuṣṭupchandasayā anuṣṭupchandasābhyām anuṣṭupchandasābhiḥ
Dativeanuṣṭupchandasāyai anuṣṭupchandasābhyām anuṣṭupchandasābhyaḥ
Ablativeanuṣṭupchandasāyāḥ anuṣṭupchandasābhyām anuṣṭupchandasābhyaḥ
Genitiveanuṣṭupchandasāyāḥ anuṣṭupchandasayoḥ anuṣṭupchandasānām
Locativeanuṣṭupchandasāyām anuṣṭupchandasayoḥ anuṣṭupchandasāsu

Adverb -anuṣṭupchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria