Declension table of ?anuṣṭupchandas

Deva

NeuterSingularDualPlural
Nominativeanuṣṭupchandaḥ anuṣṭupchandasī anuṣṭupchandāṃsi
Vocativeanuṣṭupchandaḥ anuṣṭupchandasī anuṣṭupchandāṃsi
Accusativeanuṣṭupchandaḥ anuṣṭupchandasī anuṣṭupchandāṃsi
Instrumentalanuṣṭupchandasā anuṣṭupchandobhyām anuṣṭupchandobhiḥ
Dativeanuṣṭupchandase anuṣṭupchandobhyām anuṣṭupchandobhyaḥ
Ablativeanuṣṭupchandasaḥ anuṣṭupchandobhyām anuṣṭupchandobhyaḥ
Genitiveanuṣṭupchandasaḥ anuṣṭupchandasoḥ anuṣṭupchandasām
Locativeanuṣṭupchandasi anuṣṭupchandasoḥ anuṣṭupchandaḥsu

Compound anuṣṭupchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria