Declension table of ?anuṣṭubgarbhā

Deva

FeminineSingularDualPlural
Nominativeanuṣṭubgarbhā anuṣṭubgarbhe anuṣṭubgarbhāḥ
Vocativeanuṣṭubgarbhe anuṣṭubgarbhe anuṣṭubgarbhāḥ
Accusativeanuṣṭubgarbhām anuṣṭubgarbhe anuṣṭubgarbhāḥ
Instrumentalanuṣṭubgarbhayā anuṣṭubgarbhābhyām anuṣṭubgarbhābhiḥ
Dativeanuṣṭubgarbhāyai anuṣṭubgarbhābhyām anuṣṭubgarbhābhyaḥ
Ablativeanuṣṭubgarbhāyāḥ anuṣṭubgarbhābhyām anuṣṭubgarbhābhyaḥ
Genitiveanuṣṭubgarbhāyāḥ anuṣṭubgarbhayoḥ anuṣṭubgarbhāṇām
Locativeanuṣṭubgarbhāyām anuṣṭubgarbhayoḥ anuṣṭubgarbhāsu

Adverb -anuṣṭubgarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria