Declension table of ?anuṣṭobhana

Deva

NeuterSingularDualPlural
Nominativeanuṣṭobhanam anuṣṭobhane anuṣṭobhanāni
Vocativeanuṣṭobhana anuṣṭobhane anuṣṭobhanāni
Accusativeanuṣṭobhanam anuṣṭobhane anuṣṭobhanāni
Instrumentalanuṣṭobhanena anuṣṭobhanābhyām anuṣṭobhanaiḥ
Dativeanuṣṭobhanāya anuṣṭobhanābhyām anuṣṭobhanebhyaḥ
Ablativeanuṣṭobhanāt anuṣṭobhanābhyām anuṣṭobhanebhyaḥ
Genitiveanuṣṭobhanasya anuṣṭobhanayoḥ anuṣṭobhanānām
Locativeanuṣṭobhane anuṣṭobhanayoḥ anuṣṭobhaneṣu

Compound anuṣṭobhana -

Adverb -anuṣṭobhanam -anuṣṭobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria