Declension table of ?anuṣṭhātavyā

Deva

FeminineSingularDualPlural
Nominativeanuṣṭhātavyā anuṣṭhātavye anuṣṭhātavyāḥ
Vocativeanuṣṭhātavye anuṣṭhātavye anuṣṭhātavyāḥ
Accusativeanuṣṭhātavyām anuṣṭhātavye anuṣṭhātavyāḥ
Instrumentalanuṣṭhātavyayā anuṣṭhātavyābhyām anuṣṭhātavyābhiḥ
Dativeanuṣṭhātavyāyai anuṣṭhātavyābhyām anuṣṭhātavyābhyaḥ
Ablativeanuṣṭhātavyāyāḥ anuṣṭhātavyābhyām anuṣṭhātavyābhyaḥ
Genitiveanuṣṭhātavyāyāḥ anuṣṭhātavyayoḥ anuṣṭhātavyānām
Locativeanuṣṭhātavyāyām anuṣṭhātavyayoḥ anuṣṭhātavyāsu

Adverb -anuṣṭhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria