Declension table of ?anuṣṭhātavya

Deva

NeuterSingularDualPlural
Nominativeanuṣṭhātavyam anuṣṭhātavye anuṣṭhātavyāni
Vocativeanuṣṭhātavya anuṣṭhātavye anuṣṭhātavyāni
Accusativeanuṣṭhātavyam anuṣṭhātavye anuṣṭhātavyāni
Instrumentalanuṣṭhātavyena anuṣṭhātavyābhyām anuṣṭhātavyaiḥ
Dativeanuṣṭhātavyāya anuṣṭhātavyābhyām anuṣṭhātavyebhyaḥ
Ablativeanuṣṭhātavyāt anuṣṭhātavyābhyām anuṣṭhātavyebhyaḥ
Genitiveanuṣṭhātavyasya anuṣṭhātavyayoḥ anuṣṭhātavyānām
Locativeanuṣṭhātavye anuṣṭhātavyayoḥ anuṣṭhātavyeṣu

Compound anuṣṭhātavya -

Adverb -anuṣṭhātavyam -anuṣṭhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria