Declension table of ?anuṣṭhātṛ

Deva

MasculineSingularDualPlural
Nominativeanuṣṭhātā anuṣṭhātārau anuṣṭhātāraḥ
Vocativeanuṣṭhātaḥ anuṣṭhātārau anuṣṭhātāraḥ
Accusativeanuṣṭhātāram anuṣṭhātārau anuṣṭhātṝn
Instrumentalanuṣṭhātrā anuṣṭhātṛbhyām anuṣṭhātṛbhiḥ
Dativeanuṣṭhātre anuṣṭhātṛbhyām anuṣṭhātṛbhyaḥ
Ablativeanuṣṭhātuḥ anuṣṭhātṛbhyām anuṣṭhātṛbhyaḥ
Genitiveanuṣṭhātuḥ anuṣṭhātroḥ anuṣṭhātṝṇām
Locativeanuṣṭhātari anuṣṭhātroḥ anuṣṭhātṛṣu

Compound anuṣṭhātṛ -

Adverb -anuṣṭhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria