Declension table of ?anuṣṭhāpaka

Deva

NeuterSingularDualPlural
Nominativeanuṣṭhāpakam anuṣṭhāpake anuṣṭhāpakāni
Vocativeanuṣṭhāpaka anuṣṭhāpake anuṣṭhāpakāni
Accusativeanuṣṭhāpakam anuṣṭhāpake anuṣṭhāpakāni
Instrumentalanuṣṭhāpakena anuṣṭhāpakābhyām anuṣṭhāpakaiḥ
Dativeanuṣṭhāpakāya anuṣṭhāpakābhyām anuṣṭhāpakebhyaḥ
Ablativeanuṣṭhāpakāt anuṣṭhāpakābhyām anuṣṭhāpakebhyaḥ
Genitiveanuṣṭhāpakasya anuṣṭhāpakayoḥ anuṣṭhāpakānām
Locativeanuṣṭhāpake anuṣṭhāpakayoḥ anuṣṭhāpakeṣu

Compound anuṣṭhāpaka -

Adverb -anuṣṭhāpakam -anuṣṭhāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria