Declension table of ?anuṣṭhāpaka

Deva

MasculineSingularDualPlural
Nominativeanuṣṭhāpakaḥ anuṣṭhāpakau anuṣṭhāpakāḥ
Vocativeanuṣṭhāpaka anuṣṭhāpakau anuṣṭhāpakāḥ
Accusativeanuṣṭhāpakam anuṣṭhāpakau anuṣṭhāpakān
Instrumentalanuṣṭhāpakena anuṣṭhāpakābhyām anuṣṭhāpakaiḥ anuṣṭhāpakebhiḥ
Dativeanuṣṭhāpakāya anuṣṭhāpakābhyām anuṣṭhāpakebhyaḥ
Ablativeanuṣṭhāpakāt anuṣṭhāpakābhyām anuṣṭhāpakebhyaḥ
Genitiveanuṣṭhāpakasya anuṣṭhāpakayoḥ anuṣṭhāpakānām
Locativeanuṣṭhāpake anuṣṭhāpakayoḥ anuṣṭhāpakeṣu

Compound anuṣṭhāpaka -

Adverb -anuṣṭhāpakam -anuṣṭhāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria