Declension table of ?anuṣṭhānika

Deva

MasculineSingularDualPlural
Nominativeanuṣṭhānikaḥ anuṣṭhānikau anuṣṭhānikāḥ
Vocativeanuṣṭhānika anuṣṭhānikau anuṣṭhānikāḥ
Accusativeanuṣṭhānikam anuṣṭhānikau anuṣṭhānikān
Instrumentalanuṣṭhānikena anuṣṭhānikābhyām anuṣṭhānikaiḥ anuṣṭhānikebhiḥ
Dativeanuṣṭhānikāya anuṣṭhānikābhyām anuṣṭhānikebhyaḥ
Ablativeanuṣṭhānikāt anuṣṭhānikābhyām anuṣṭhānikebhyaḥ
Genitiveanuṣṭhānikasya anuṣṭhānikayoḥ anuṣṭhānikānām
Locativeanuṣṭhānike anuṣṭhānikayoḥ anuṣṭhānikeṣu

Compound anuṣṭhānika -

Adverb -anuṣṭhānikam -anuṣṭhānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria