Declension table of ?anuṣṭhānaśarīra

Deva

NeuterSingularDualPlural
Nominativeanuṣṭhānaśarīram anuṣṭhānaśarīre anuṣṭhānaśarīrāṇi
Vocativeanuṣṭhānaśarīra anuṣṭhānaśarīre anuṣṭhānaśarīrāṇi
Accusativeanuṣṭhānaśarīram anuṣṭhānaśarīre anuṣṭhānaśarīrāṇi
Instrumentalanuṣṭhānaśarīreṇa anuṣṭhānaśarīrābhyām anuṣṭhānaśarīraiḥ
Dativeanuṣṭhānaśarīrāya anuṣṭhānaśarīrābhyām anuṣṭhānaśarīrebhyaḥ
Ablativeanuṣṭhānaśarīrāt anuṣṭhānaśarīrābhyām anuṣṭhānaśarīrebhyaḥ
Genitiveanuṣṭhānaśarīrasya anuṣṭhānaśarīrayoḥ anuṣṭhānaśarīrāṇām
Locativeanuṣṭhānaśarīre anuṣṭhānaśarīrayoḥ anuṣṭhānaśarīreṣu

Compound anuṣṭhānaśarīra -

Adverb -anuṣṭhānaśarīram -anuṣṭhānaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria