Declension table of anuṣṭhā

Deva

MasculineSingularDualPlural
Nominativeanuṣṭhāḥ anuṣṭhau anuṣṭhāḥ
Vocativeanuṣṭhāḥ anuṣṭhau anuṣṭhāḥ
Accusativeanuṣṭhām anuṣṭhau anuṣṭhāḥ anuṣṭhaḥ
Instrumentalanuṣṭhā anuṣṭhābhyām anuṣṭhābhiḥ
Dativeanuṣṭhe anuṣṭhābhyām anuṣṭhābhyaḥ
Ablativeanuṣṭhaḥ anuṣṭhābhyām anuṣṭhābhyaḥ
Genitiveanuṣṭhaḥ anuṣṭhoḥ anuṣṭhām anuṣṭhanām
Locativeanuṣṭhi anuṣṭhoḥ anuṣṭhāsu

Compound anuṣṭhā -

Adverb -anuṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria