Declension table of ?anuṣṭabdha

Deva

NeuterSingularDualPlural
Nominativeanuṣṭabdham anuṣṭabdhe anuṣṭabdhāni
Vocativeanuṣṭabdha anuṣṭabdhe anuṣṭabdhāni
Accusativeanuṣṭabdham anuṣṭabdhe anuṣṭabdhāni
Instrumentalanuṣṭabdhena anuṣṭabdhābhyām anuṣṭabdhaiḥ
Dativeanuṣṭabdhāya anuṣṭabdhābhyām anuṣṭabdhebhyaḥ
Ablativeanuṣṭabdhāt anuṣṭabdhābhyām anuṣṭabdhebhyaḥ
Genitiveanuṣṭabdhasya anuṣṭabdhayoḥ anuṣṭabdhānām
Locativeanuṣṭabdhe anuṣṭabdhayoḥ anuṣṭabdheṣu

Compound anuṣṭabdha -

Adverb -anuṣṭabdham -anuṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria