Declension table of ?anuṣṇavallikā

Deva

FeminineSingularDualPlural
Nominativeanuṣṇavallikā anuṣṇavallike anuṣṇavallikāḥ
Vocativeanuṣṇavallike anuṣṇavallike anuṣṇavallikāḥ
Accusativeanuṣṇavallikām anuṣṇavallike anuṣṇavallikāḥ
Instrumentalanuṣṇavallikayā anuṣṇavallikābhyām anuṣṇavallikābhiḥ
Dativeanuṣṇavallikāyai anuṣṇavallikābhyām anuṣṇavallikābhyaḥ
Ablativeanuṣṇavallikāyāḥ anuṣṇavallikābhyām anuṣṇavallikābhyaḥ
Genitiveanuṣṇavallikāyāḥ anuṣṇavallikayoḥ anuṣṇavallikānām
Locativeanuṣṇavallikāyām anuṣṇavallikayoḥ anuṣṇavallikāsu

Adverb -anuṣṇavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria