Declension table of ?anuṣṇakā

Deva

FeminineSingularDualPlural
Nominativeanuṣṇakā anuṣṇake anuṣṇakāḥ
Vocativeanuṣṇake anuṣṇake anuṣṇakāḥ
Accusativeanuṣṇakām anuṣṇake anuṣṇakāḥ
Instrumentalanuṣṇakayā anuṣṇakābhyām anuṣṇakābhiḥ
Dativeanuṣṇakāyai anuṣṇakābhyām anuṣṇakābhyaḥ
Ablativeanuṣṇakāyāḥ anuṣṇakābhyām anuṣṇakābhyaḥ
Genitiveanuṣṇakāyāḥ anuṣṇakayoḥ anuṣṇakānām
Locativeanuṣṇakāyām anuṣṇakayoḥ anuṣṇakāsu

Adverb -anuṣṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria