Declension table of ?anuṣṇaka

Deva

NeuterSingularDualPlural
Nominativeanuṣṇakam anuṣṇake anuṣṇakāni
Vocativeanuṣṇaka anuṣṇake anuṣṇakāni
Accusativeanuṣṇakam anuṣṇake anuṣṇakāni
Instrumentalanuṣṇakena anuṣṇakābhyām anuṣṇakaiḥ
Dativeanuṣṇakāya anuṣṇakābhyām anuṣṇakebhyaḥ
Ablativeanuṣṇakāt anuṣṇakābhyām anuṣṇakebhyaḥ
Genitiveanuṣṇakasya anuṣṇakayoḥ anuṣṇakānām
Locativeanuṣṇake anuṣṇakayoḥ anuṣṇakeṣu

Compound anuṣṇaka -

Adverb -anuṣṇakam -anuṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria