Declension table of ?anuṣṇaka

Deva

MasculineSingularDualPlural
Nominativeanuṣṇakaḥ anuṣṇakau anuṣṇakāḥ
Vocativeanuṣṇaka anuṣṇakau anuṣṇakāḥ
Accusativeanuṣṇakam anuṣṇakau anuṣṇakān
Instrumentalanuṣṇakena anuṣṇakābhyām anuṣṇakaiḥ anuṣṇakebhiḥ
Dativeanuṣṇakāya anuṣṇakābhyām anuṣṇakebhyaḥ
Ablativeanuṣṇakāt anuṣṇakābhyām anuṣṇakebhyaḥ
Genitiveanuṣṇakasya anuṣṇakayoḥ anuṣṇakānām
Locativeanuṣṇake anuṣṇakayoḥ anuṣṇakeṣu

Compound anuṣṇaka -

Adverb -anuṣṇakam -anuṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria