Declension table of ?anuṣṇagu

Deva

MasculineSingularDualPlural
Nominativeanuṣṇaguḥ anuṣṇagū anuṣṇagavaḥ
Vocativeanuṣṇago anuṣṇagū anuṣṇagavaḥ
Accusativeanuṣṇagum anuṣṇagū anuṣṇagūn
Instrumentalanuṣṇagunā anuṣṇagubhyām anuṣṇagubhiḥ
Dativeanuṣṇagave anuṣṇagubhyām anuṣṇagubhyaḥ
Ablativeanuṣṇagoḥ anuṣṇagubhyām anuṣṇagubhyaḥ
Genitiveanuṣṇagoḥ anuṣṇagvoḥ anuṣṇagūnām
Locativeanuṣṇagau anuṣṇagvoḥ anuṣṇaguṣu

Compound anuṣṇagu -

Adverb -anuṣṇagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria