Declension table of ?anuṣṇā

Deva

FeminineSingularDualPlural
Nominativeanuṣṇā anuṣṇe anuṣṇāḥ
Vocativeanuṣṇe anuṣṇe anuṣṇāḥ
Accusativeanuṣṇām anuṣṇe anuṣṇāḥ
Instrumentalanuṣṇayā anuṣṇābhyām anuṣṇābhiḥ
Dativeanuṣṇāyai anuṣṇābhyām anuṣṇābhyaḥ
Ablativeanuṣṇāyāḥ anuṣṇābhyām anuṣṇābhyaḥ
Genitiveanuṣṇāyāḥ anuṣṇayoḥ anuṣṇānām
Locativeanuṣṇāyām anuṣṇayoḥ anuṣṇāsu

Adverb -anuṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria