Declension table of ?anuṣṇa

Deva

NeuterSingularDualPlural
Nominativeanuṣṇam anuṣṇe anuṣṇāni
Vocativeanuṣṇa anuṣṇe anuṣṇāni
Accusativeanuṣṇam anuṣṇe anuṣṇāni
Instrumentalanuṣṇena anuṣṇābhyām anuṣṇaiḥ
Dativeanuṣṇāya anuṣṇābhyām anuṣṇebhyaḥ
Ablativeanuṣṇāt anuṣṇābhyām anuṣṇebhyaḥ
Genitiveanuṣṇasya anuṣṇayoḥ anuṣṇānām
Locativeanuṣṇe anuṣṇayoḥ anuṣṇeṣu

Compound anuṣṇa -

Adverb -anuṣṇam -anuṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria