Declension table of ?antyamūla

Deva

NeuterSingularDualPlural
Nominativeantyamūlam antyamūle antyamūlāni
Vocativeantyamūla antyamūle antyamūlāni
Accusativeantyamūlam antyamūle antyamūlāni
Instrumentalantyamūlena antyamūlābhyām antyamūlaiḥ
Dativeantyamūlāya antyamūlābhyām antyamūlebhyaḥ
Ablativeantyamūlāt antyamūlābhyām antyamūlebhyaḥ
Genitiveantyamūlasya antyamūlayoḥ antyamūlānām
Locativeantyamūle antyamūlayoḥ antyamūleṣu

Compound antyamūla -

Adverb -antyamūlam -antyamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria