Declension table of ?antyamaṇḍana

Deva

NeuterSingularDualPlural
Nominativeantyamaṇḍanam antyamaṇḍane antyamaṇḍanāni
Vocativeantyamaṇḍana antyamaṇḍane antyamaṇḍanāni
Accusativeantyamaṇḍanam antyamaṇḍane antyamaṇḍanāni
Instrumentalantyamaṇḍanena antyamaṇḍanābhyām antyamaṇḍanaiḥ
Dativeantyamaṇḍanāya antyamaṇḍanābhyām antyamaṇḍanebhyaḥ
Ablativeantyamaṇḍanāt antyamaṇḍanābhyām antyamaṇḍanebhyaḥ
Genitiveantyamaṇḍanasya antyamaṇḍanayoḥ antyamaṇḍanānām
Locativeantyamaṇḍane antyamaṇḍanayoḥ antyamaṇḍaneṣu

Compound antyamaṇḍana -

Adverb -antyamaṇḍanam -antyamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria