Declension table of ?antyajāgamana

Deva

NeuterSingularDualPlural
Nominativeantyajāgamanam antyajāgamane antyajāgamanāni
Vocativeantyajāgamana antyajāgamane antyajāgamanāni
Accusativeantyajāgamanam antyajāgamane antyajāgamanāni
Instrumentalantyajāgamanena antyajāgamanābhyām antyajāgamanaiḥ
Dativeantyajāgamanāya antyajāgamanābhyām antyajāgamanebhyaḥ
Ablativeantyajāgamanāt antyajāgamanābhyām antyajāgamanebhyaḥ
Genitiveantyajāgamanasya antyajāgamanayoḥ antyajāgamanānām
Locativeantyajāgamane antyajāgamanayoḥ antyajāgamaneṣu

Compound antyajāgamana -

Adverb -antyajāgamanam -antyajāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria