Declension table of ?antravikūjana

Deva

NeuterSingularDualPlural
Nominativeantravikūjanam antravikūjane antravikūjanāni
Vocativeantravikūjana antravikūjane antravikūjanāni
Accusativeantravikūjanam antravikūjane antravikūjanāni
Instrumentalantravikūjanena antravikūjanābhyām antravikūjanaiḥ
Dativeantravikūjanāya antravikūjanābhyām antravikūjanebhyaḥ
Ablativeantravikūjanāt antravikūjanābhyām antravikūjanebhyaḥ
Genitiveantravikūjanasya antravikūjanayoḥ antravikūjanānām
Locativeantravikūjane antravikūjanayoḥ antravikūjaneṣu

Compound antravikūjana -

Adverb -antravikūjanam -antravikūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria