Declension table of ?antravardhman

Deva

NeuterSingularDualPlural
Nominativeantravardhma antravardhmanī antravardhmāni
Vocativeantravardhman antravardhma antravardhmanī antravardhmāni
Accusativeantravardhma antravardhmanī antravardhmāni
Instrumentalantravardhmanā antravardhmabhyām antravardhmabhiḥ
Dativeantravardhmane antravardhmabhyām antravardhmabhyaḥ
Ablativeantravardhmanaḥ antravardhmabhyām antravardhmabhyaḥ
Genitiveantravardhmanaḥ antravardhmanoḥ antravardhmanām
Locativeantravardhmani antravardhmanoḥ antravardhmasu

Compound antravardhma -

Adverb -antravardhma -antravardhmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria