Declension table of ?antravṛddhi

Deva

FeminineSingularDualPlural
Nominativeantravṛddhiḥ antravṛddhī antravṛddhayaḥ
Vocativeantravṛddhe antravṛddhī antravṛddhayaḥ
Accusativeantravṛddhim antravṛddhī antravṛddhīḥ
Instrumentalantravṛddhyā antravṛddhibhyām antravṛddhibhiḥ
Dativeantravṛddhyai antravṛddhaye antravṛddhibhyām antravṛddhibhyaḥ
Ablativeantravṛddhyāḥ antravṛddheḥ antravṛddhibhyām antravṛddhibhyaḥ
Genitiveantravṛddhyāḥ antravṛddheḥ antravṛddhyoḥ antravṛddhīnām
Locativeantravṛddhyām antravṛddhau antravṛddhyoḥ antravṛddhiṣu

Compound antravṛddhi -

Adverb -antravṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria