Declension table of ?antimāṅka

Deva

MasculineSingularDualPlural
Nominativeantimāṅkaḥ antimāṅkau antimāṅkāḥ
Vocativeantimāṅka antimāṅkau antimāṅkāḥ
Accusativeantimāṅkam antimāṅkau antimāṅkān
Instrumentalantimāṅkena antimāṅkābhyām antimāṅkaiḥ antimāṅkebhiḥ
Dativeantimāṅkāya antimāṅkābhyām antimāṅkebhyaḥ
Ablativeantimāṅkāt antimāṅkābhyām antimāṅkebhyaḥ
Genitiveantimāṅkasya antimāṅkayoḥ antimāṅkānām
Locativeantimāṅke antimāṅkayoḥ antimāṅkeṣu

Compound antimāṅka -

Adverb -antimāṅkam -antimāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria