Declension table of ?antikāśraya

Deva

MasculineSingularDualPlural
Nominativeantikāśrayaḥ antikāśrayau antikāśrayāḥ
Vocativeantikāśraya antikāśrayau antikāśrayāḥ
Accusativeantikāśrayam antikāśrayau antikāśrayān
Instrumentalantikāśrayeṇa antikāśrayābhyām antikāśrayaiḥ antikāśrayebhiḥ
Dativeantikāśrayāya antikāśrayābhyām antikāśrayebhyaḥ
Ablativeantikāśrayāt antikāśrayābhyām antikāśrayebhyaḥ
Genitiveantikāśrayasya antikāśrayayoḥ antikāśrayāṇām
Locativeantikāśraye antikāśrayayoḥ antikāśrayeṣu

Compound antikāśraya -

Adverb -antikāśrayam -antikāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria