Declension table of ?antikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antikā | antike | antikāḥ |
Vocative | antike | antike | antikāḥ |
Accusative | antikām | antike | antikāḥ |
Instrumental | antikayā | antikābhyām | antikābhiḥ |
Dative | antikāyai | antikābhyām | antikābhyaḥ |
Ablative | antikāyāḥ | antikābhyām | antikābhyaḥ |
Genitive | antikāyāḥ | antikayoḥ | antikānām |
Locative | antikāyām | antikayoḥ | antikāsu |