Declension table of ?antidevā

Deva

FeminineSingularDualPlural
Nominativeantidevā antideve antidevāḥ
Vocativeantideve antideve antidevāḥ
Accusativeantidevām antideve antidevāḥ
Instrumentalantidevayā antidevābhyām antidevābhiḥ
Dativeantidevāyai antidevābhyām antidevābhyaḥ
Ablativeantidevāyāḥ antidevābhyām antidevābhyaḥ
Genitiveantidevāyāḥ antidevayoḥ antidevānām
Locativeantidevāyām antidevayoḥ antidevāsu

Adverb -antidevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria