Declension table of ?antideva

Deva

MasculineSingularDualPlural
Nominativeantidevaḥ antidevau antidevāḥ
Vocativeantideva antidevau antidevāḥ
Accusativeantidevam antidevau antidevān
Instrumentalantidevena antidevābhyām antidevaiḥ antidevebhiḥ
Dativeantidevāya antidevābhyām antidevebhyaḥ
Ablativeantidevāt antidevābhyām antidevebhyaḥ
Genitiveantidevasya antidevayoḥ antidevānām
Locativeantideve antidevayoḥ antideveṣu

Compound antideva -

Adverb -antidevam -antidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria